Sanskrit tools

Sanskrit declension


Declension of अन्यथासिद्धा anyathāsiddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथासिद्धा anyathāsiddhā
अन्यथासिद्धे anyathāsiddhe
अन्यथासिद्धाः anyathāsiddhāḥ
Vocative अन्यथासिद्धे anyathāsiddhe
अन्यथासिद्धे anyathāsiddhe
अन्यथासिद्धाः anyathāsiddhāḥ
Accusative अन्यथासिद्धाम् anyathāsiddhām
अन्यथासिद्धे anyathāsiddhe
अन्यथासिद्धाः anyathāsiddhāḥ
Instrumental अन्यथासिद्धया anyathāsiddhayā
अन्यथासिद्धाभ्याम् anyathāsiddhābhyām
अन्यथासिद्धाभिः anyathāsiddhābhiḥ
Dative अन्यथासिद्धायै anyathāsiddhāyai
अन्यथासिद्धाभ्याम् anyathāsiddhābhyām
अन्यथासिद्धाभ्यः anyathāsiddhābhyaḥ
Ablative अन्यथासिद्धायाः anyathāsiddhāyāḥ
अन्यथासिद्धाभ्याम् anyathāsiddhābhyām
अन्यथासिद्धाभ्यः anyathāsiddhābhyaḥ
Genitive अन्यथासिद्धायाः anyathāsiddhāyāḥ
अन्यथासिद्धयोः anyathāsiddhayoḥ
अन्यथासिद्धानाम् anyathāsiddhānām
Locative अन्यथासिद्धायाम् anyathāsiddhāyām
अन्यथासिद्धयोः anyathāsiddhayoḥ
अन्यथासिद्धासु anyathāsiddhāsu