| Singular | Dual | Plural |
Nominativo |
अन्यथासिद्धा
anyathāsiddhā
|
अन्यथासिद्धे
anyathāsiddhe
|
अन्यथासिद्धाः
anyathāsiddhāḥ
|
Vocativo |
अन्यथासिद्धे
anyathāsiddhe
|
अन्यथासिद्धे
anyathāsiddhe
|
अन्यथासिद्धाः
anyathāsiddhāḥ
|
Acusativo |
अन्यथासिद्धाम्
anyathāsiddhām
|
अन्यथासिद्धे
anyathāsiddhe
|
अन्यथासिद्धाः
anyathāsiddhāḥ
|
Instrumental |
अन्यथासिद्धया
anyathāsiddhayā
|
अन्यथासिद्धाभ्याम्
anyathāsiddhābhyām
|
अन्यथासिद्धाभिः
anyathāsiddhābhiḥ
|
Dativo |
अन्यथासिद्धायै
anyathāsiddhāyai
|
अन्यथासिद्धाभ्याम्
anyathāsiddhābhyām
|
अन्यथासिद्धाभ्यः
anyathāsiddhābhyaḥ
|
Ablativo |
अन्यथासिद्धायाः
anyathāsiddhāyāḥ
|
अन्यथासिद्धाभ्याम्
anyathāsiddhābhyām
|
अन्यथासिद्धाभ्यः
anyathāsiddhābhyaḥ
|
Genitivo |
अन्यथासिद्धायाः
anyathāsiddhāyāḥ
|
अन्यथासिद्धयोः
anyathāsiddhayoḥ
|
अन्यथासिद्धानाम्
anyathāsiddhānām
|
Locativo |
अन्यथासिद्धायाम्
anyathāsiddhāyām
|
अन्यथासिद्धयोः
anyathāsiddhayoḥ
|
अन्यथासिद्धासु
anyathāsiddhāsu
|