Sanskrit tools

Sanskrit declension


Declension of अन्यथासिद्धत्व anyathāsiddhatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यथासिद्धत्वम् anyathāsiddhatvam
अन्यथासिद्धत्वे anyathāsiddhatve
अन्यथासिद्धत्वानि anyathāsiddhatvāni
Vocative अन्यथासिद्धत्व anyathāsiddhatva
अन्यथासिद्धत्वे anyathāsiddhatve
अन्यथासिद्धत्वानि anyathāsiddhatvāni
Accusative अन्यथासिद्धत्वम् anyathāsiddhatvam
अन्यथासिद्धत्वे anyathāsiddhatve
अन्यथासिद्धत्वानि anyathāsiddhatvāni
Instrumental अन्यथासिद्धत्वेन anyathāsiddhatvena
अन्यथासिद्धत्वाभ्याम् anyathāsiddhatvābhyām
अन्यथासिद्धत्वैः anyathāsiddhatvaiḥ
Dative अन्यथासिद्धत्वाय anyathāsiddhatvāya
अन्यथासिद्धत्वाभ्याम् anyathāsiddhatvābhyām
अन्यथासिद्धत्वेभ्यः anyathāsiddhatvebhyaḥ
Ablative अन्यथासिद्धत्वात् anyathāsiddhatvāt
अन्यथासिद्धत्वाभ्याम् anyathāsiddhatvābhyām
अन्यथासिद्धत्वेभ्यः anyathāsiddhatvebhyaḥ
Genitive अन्यथासिद्धत्वस्य anyathāsiddhatvasya
अन्यथासिद्धत्वयोः anyathāsiddhatvayoḥ
अन्यथासिद्धत्वानाम् anyathāsiddhatvānām
Locative अन्यथासिद्धत्वे anyathāsiddhatve
अन्यथासिद्धत्वयोः anyathāsiddhatvayoḥ
अन्यथासिद्धत्वेषु anyathāsiddhatveṣu