| Singular | Dual | Plural |
Nominativo |
अन्यथासिद्धत्वम्
anyathāsiddhatvam
|
अन्यथासिद्धत्वे
anyathāsiddhatve
|
अन्यथासिद्धत्वानि
anyathāsiddhatvāni
|
Vocativo |
अन्यथासिद्धत्व
anyathāsiddhatva
|
अन्यथासिद्धत्वे
anyathāsiddhatve
|
अन्यथासिद्धत्वानि
anyathāsiddhatvāni
|
Acusativo |
अन्यथासिद्धत्वम्
anyathāsiddhatvam
|
अन्यथासिद्धत्वे
anyathāsiddhatve
|
अन्यथासिद्धत्वानि
anyathāsiddhatvāni
|
Instrumental |
अन्यथासिद्धत्वेन
anyathāsiddhatvena
|
अन्यथासिद्धत्वाभ्याम्
anyathāsiddhatvābhyām
|
अन्यथासिद्धत्वैः
anyathāsiddhatvaiḥ
|
Dativo |
अन्यथासिद्धत्वाय
anyathāsiddhatvāya
|
अन्यथासिद्धत्वाभ्याम्
anyathāsiddhatvābhyām
|
अन्यथासिद्धत्वेभ्यः
anyathāsiddhatvebhyaḥ
|
Ablativo |
अन्यथासिद्धत्वात्
anyathāsiddhatvāt
|
अन्यथासिद्धत्वाभ्याम्
anyathāsiddhatvābhyām
|
अन्यथासिद्धत्वेभ्यः
anyathāsiddhatvebhyaḥ
|
Genitivo |
अन्यथासिद्धत्वस्य
anyathāsiddhatvasya
|
अन्यथासिद्धत्वयोः
anyathāsiddhatvayoḥ
|
अन्यथासिद्धत्वानाम्
anyathāsiddhatvānām
|
Locativo |
अन्यथासिद्धत्वे
anyathāsiddhatve
|
अन्यथासिद्धत्वयोः
anyathāsiddhatvayoḥ
|
अन्यथासिद्धत्वेषु
anyathāsiddhatveṣu
|