| Singular | Dual | Plural |
Nominative |
निवासिता
nivāsitā
|
निवासिते
nivāsite
|
निवासिताः
nivāsitāḥ
|
Vocative |
निवासिते
nivāsite
|
निवासिते
nivāsite
|
निवासिताः
nivāsitāḥ
|
Accusative |
निवासिताम्
nivāsitām
|
निवासिते
nivāsite
|
निवासिताः
nivāsitāḥ
|
Instrumental |
निवासितया
nivāsitayā
|
निवासिताभ्याम्
nivāsitābhyām
|
निवासिताभिः
nivāsitābhiḥ
|
Dative |
निवासितायै
nivāsitāyai
|
निवासिताभ्याम्
nivāsitābhyām
|
निवासिताभ्यः
nivāsitābhyaḥ
|
Ablative |
निवासितायाः
nivāsitāyāḥ
|
निवासिताभ्याम्
nivāsitābhyām
|
निवासिताभ्यः
nivāsitābhyaḥ
|
Genitive |
निवासितायाः
nivāsitāyāḥ
|
निवासितयोः
nivāsitayoḥ
|
निवासितानाम्
nivāsitānām
|
Locative |
निवासितायाम्
nivāsitāyām
|
निवासितयोः
nivāsitayoḥ
|
निवासितासु
nivāsitāsu
|