| Singular | Dual | Plural |
Nominativo |
निवासिता
nivāsitā
|
निवासिते
nivāsite
|
निवासिताः
nivāsitāḥ
|
Vocativo |
निवासिते
nivāsite
|
निवासिते
nivāsite
|
निवासिताः
nivāsitāḥ
|
Acusativo |
निवासिताम्
nivāsitām
|
निवासिते
nivāsite
|
निवासिताः
nivāsitāḥ
|
Instrumental |
निवासितया
nivāsitayā
|
निवासिताभ्याम्
nivāsitābhyām
|
निवासिताभिः
nivāsitābhiḥ
|
Dativo |
निवासितायै
nivāsitāyai
|
निवासिताभ्याम्
nivāsitābhyām
|
निवासिताभ्यः
nivāsitābhyaḥ
|
Ablativo |
निवासितायाः
nivāsitāyāḥ
|
निवासिताभ्याम्
nivāsitābhyām
|
निवासिताभ्यः
nivāsitābhyaḥ
|
Genitivo |
निवासितायाः
nivāsitāyāḥ
|
निवासितयोः
nivāsitayoḥ
|
निवासितानाम्
nivāsitānām
|
Locativo |
निवासितायाम्
nivāsitāyām
|
निवासितयोः
nivāsitayoḥ
|
निवासितासु
nivāsitāsu
|