Sanskrit tools

Sanskrit declension


Declension of अगुणता aguṇatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगुणता aguṇatā
अगुणते aguṇate
अगुणताः aguṇatāḥ
Vocative अगुणते aguṇate
अगुणते aguṇate
अगुणताः aguṇatāḥ
Accusative अगुणताम् aguṇatām
अगुणते aguṇate
अगुणताः aguṇatāḥ
Instrumental अगुणतया aguṇatayā
अगुणताभ्याम् aguṇatābhyām
अगुणताभिः aguṇatābhiḥ
Dative अगुणतायै aguṇatāyai
अगुणताभ्याम् aguṇatābhyām
अगुणताभ्यः aguṇatābhyaḥ
Ablative अगुणतायाः aguṇatāyāḥ
अगुणताभ्याम् aguṇatābhyām
अगुणताभ्यः aguṇatābhyaḥ
Genitive अगुणतायाः aguṇatāyāḥ
अगुणतयोः aguṇatayoḥ
अगुणतानाम् aguṇatānām
Locative अगुणतायाम् aguṇatāyām
अगुणतयोः aguṇatayoḥ
अगुणतासु aguṇatāsu