Singular | Dual | Plural | |
Nominative |
अगुणता
aguṇatā |
अगुणते
aguṇate |
अगुणताः
aguṇatāḥ |
Vocative |
अगुणते
aguṇate |
अगुणते
aguṇate |
अगुणताः
aguṇatāḥ |
Accusative |
अगुणताम्
aguṇatām |
अगुणते
aguṇate |
अगुणताः
aguṇatāḥ |
Instrumental |
अगुणतया
aguṇatayā |
अगुणताभ्याम्
aguṇatābhyām |
अगुणताभिः
aguṇatābhiḥ |
Dative |
अगुणतायै
aguṇatāyai |
अगुणताभ्याम्
aguṇatābhyām |
अगुणताभ्यः
aguṇatābhyaḥ |
Ablative |
अगुणतायाः
aguṇatāyāḥ |
अगुणताभ्याम्
aguṇatābhyām |
अगुणताभ्यः
aguṇatābhyaḥ |
Genitive |
अगुणतायाः
aguṇatāyāḥ |
अगुणतयोः
aguṇatayoḥ |
अगुणतानाम्
aguṇatānām |
Locative |
अगुणतायाम्
aguṇatāyām |
अगुणतयोः
aguṇatayoḥ |
अगुणतासु
aguṇatāsu |