Singular | Dual | Plural | |
Nominativo |
अगुणता
aguṇatā |
अगुणते
aguṇate |
अगुणताः
aguṇatāḥ |
Vocativo |
अगुणते
aguṇate |
अगुणते
aguṇate |
अगुणताः
aguṇatāḥ |
Acusativo |
अगुणताम्
aguṇatām |
अगुणते
aguṇate |
अगुणताः
aguṇatāḥ |
Instrumental |
अगुणतया
aguṇatayā |
अगुणताभ्याम्
aguṇatābhyām |
अगुणताभिः
aguṇatābhiḥ |
Dativo |
अगुणतायै
aguṇatāyai |
अगुणताभ्याम्
aguṇatābhyām |
अगुणताभ्यः
aguṇatābhyaḥ |
Ablativo |
अगुणतायाः
aguṇatāyāḥ |
अगुणताभ्याम्
aguṇatābhyām |
अगुणताभ्यः
aguṇatābhyaḥ |
Genitivo |
अगुणतायाः
aguṇatāyāḥ |
अगुणतयोः
aguṇatayoḥ |
अगुणतानाम्
aguṇatānām |
Locativo |
अगुणतायाम्
aguṇatāyām |
अगुणतयोः
aguṇatayoḥ |
अगुणतासु
aguṇatāsu |