Sanskrit tools

Sanskrit declension


Declension of अगुणत्व aguṇatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगुणत्वम् aguṇatvam
अगुणत्वे aguṇatve
अगुणत्वानि aguṇatvāni
Vocative अगुणत्व aguṇatva
अगुणत्वे aguṇatve
अगुणत्वानि aguṇatvāni
Accusative अगुणत्वम् aguṇatvam
अगुणत्वे aguṇatve
अगुणत्वानि aguṇatvāni
Instrumental अगुणत्वेन aguṇatvena
अगुणत्वाभ्याम् aguṇatvābhyām
अगुणत्वैः aguṇatvaiḥ
Dative अगुणत्वाय aguṇatvāya
अगुणत्वाभ्याम् aguṇatvābhyām
अगुणत्वेभ्यः aguṇatvebhyaḥ
Ablative अगुणत्वात् aguṇatvāt
अगुणत्वाभ्याम् aguṇatvābhyām
अगुणत्वेभ्यः aguṇatvebhyaḥ
Genitive अगुणत्वस्य aguṇatvasya
अगुणत्वयोः aguṇatvayoḥ
अगुणत्वानाम् aguṇatvānām
Locative अगुणत्वे aguṇatve
अगुणत्वयोः aguṇatvayoḥ
अगुणत्वेषु aguṇatveṣu