| Singular | Dual | Plural |
Nominativo |
अगुणत्वम्
aguṇatvam
|
अगुणत्वे
aguṇatve
|
अगुणत्वानि
aguṇatvāni
|
Vocativo |
अगुणत्व
aguṇatva
|
अगुणत्वे
aguṇatve
|
अगुणत्वानि
aguṇatvāni
|
Acusativo |
अगुणत्वम्
aguṇatvam
|
अगुणत्वे
aguṇatve
|
अगुणत्वानि
aguṇatvāni
|
Instrumental |
अगुणत्वेन
aguṇatvena
|
अगुणत्वाभ्याम्
aguṇatvābhyām
|
अगुणत्वैः
aguṇatvaiḥ
|
Dativo |
अगुणत्वाय
aguṇatvāya
|
अगुणत्वाभ्याम्
aguṇatvābhyām
|
अगुणत्वेभ्यः
aguṇatvebhyaḥ
|
Ablativo |
अगुणत्वात्
aguṇatvāt
|
अगुणत्वाभ्याम्
aguṇatvābhyām
|
अगुणत्वेभ्यः
aguṇatvebhyaḥ
|
Genitivo |
अगुणत्वस्य
aguṇatvasya
|
अगुणत्वयोः
aguṇatvayoḥ
|
अगुणत्वानाम्
aguṇatvānām
|
Locativo |
अगुणत्वे
aguṇatve
|
अगुणत्वयोः
aguṇatvayoḥ
|
अगुणत्वेषु
aguṇatveṣu
|