| Singular | Dual | Plural |
Nominative |
निश्चिक्रमिषा
niścikramiṣā
|
निश्चिक्रमिषे
niścikramiṣe
|
निश्चिक्रमिषाः
niścikramiṣāḥ
|
Vocative |
निश्चिक्रमिषे
niścikramiṣe
|
निश्चिक्रमिषे
niścikramiṣe
|
निश्चिक्रमिषाः
niścikramiṣāḥ
|
Accusative |
निश्चिक्रमिषाम्
niścikramiṣām
|
निश्चिक्रमिषे
niścikramiṣe
|
निश्चिक्रमिषाः
niścikramiṣāḥ
|
Instrumental |
निश्चिक्रमिषया
niścikramiṣayā
|
निश्चिक्रमिषाभ्याम्
niścikramiṣābhyām
|
निश्चिक्रमिषाभिः
niścikramiṣābhiḥ
|
Dative |
निश्चिक्रमिषायै
niścikramiṣāyai
|
निश्चिक्रमिषाभ्याम्
niścikramiṣābhyām
|
निश्चिक्रमिषाभ्यः
niścikramiṣābhyaḥ
|
Ablative |
निश्चिक्रमिषायाः
niścikramiṣāyāḥ
|
निश्चिक्रमिषाभ्याम्
niścikramiṣābhyām
|
निश्चिक्रमिषाभ्यः
niścikramiṣābhyaḥ
|
Genitive |
निश्चिक्रमिषायाः
niścikramiṣāyāḥ
|
निश्चिक्रमिषयोः
niścikramiṣayoḥ
|
निश्चिक्रमिषाणाम्
niścikramiṣāṇām
|
Locative |
निश्चिक्रमिषायाम्
niścikramiṣāyām
|
निश्चिक्रमिषयोः
niścikramiṣayoḥ
|
निश्चिक्रमिषासु
niścikramiṣāsu
|