| Singular | Dual | Plural |
Nominativo |
निश्चिक्रमिषा
niścikramiṣā
|
निश्चिक्रमिषे
niścikramiṣe
|
निश्चिक्रमिषाः
niścikramiṣāḥ
|
Vocativo |
निश्चिक्रमिषे
niścikramiṣe
|
निश्चिक्रमिषे
niścikramiṣe
|
निश्चिक्रमिषाः
niścikramiṣāḥ
|
Acusativo |
निश्चिक्रमिषाम्
niścikramiṣām
|
निश्चिक्रमिषे
niścikramiṣe
|
निश्चिक्रमिषाः
niścikramiṣāḥ
|
Instrumental |
निश्चिक्रमिषया
niścikramiṣayā
|
निश्चिक्रमिषाभ्याम्
niścikramiṣābhyām
|
निश्चिक्रमिषाभिः
niścikramiṣābhiḥ
|
Dativo |
निश्चिक्रमिषायै
niścikramiṣāyai
|
निश्चिक्रमिषाभ्याम्
niścikramiṣābhyām
|
निश्चिक्रमिषाभ्यः
niścikramiṣābhyaḥ
|
Ablativo |
निश्चिक्रमिषायाः
niścikramiṣāyāḥ
|
निश्चिक्रमिषाभ्याम्
niścikramiṣābhyām
|
निश्चिक्रमिषाभ्यः
niścikramiṣābhyaḥ
|
Genitivo |
निश्चिक्रमिषायाः
niścikramiṣāyāḥ
|
निश्चिक्रमिषयोः
niścikramiṣayoḥ
|
निश्चिक्रमिषाणाम्
niścikramiṣāṇām
|
Locativo |
निश्चिक्रमिषायाम्
niścikramiṣāyām
|
निश्चिक्रमिषयोः
niścikramiṣayoḥ
|
निश्चिक्रमिषासु
niścikramiṣāsu
|