Singular | Dual | Plural | |
Nominative |
अन्वक्षः
anvakṣaḥ |
अन्वक्षौ
anvakṣau |
अन्वक्षाः
anvakṣāḥ |
Vocative |
अन्वक्ष
anvakṣa |
अन्वक्षौ
anvakṣau |
अन्वक्षाः
anvakṣāḥ |
Accusative |
अन्वक्षम्
anvakṣam |
अन्वक्षौ
anvakṣau |
अन्वक्षान्
anvakṣān |
Instrumental |
अन्वक्षेण
anvakṣeṇa |
अन्वक्षाभ्याम्
anvakṣābhyām |
अन्वक्षैः
anvakṣaiḥ |
Dative |
अन्वक्षाय
anvakṣāya |
अन्वक्षाभ्याम्
anvakṣābhyām |
अन्वक्षेभ्यः
anvakṣebhyaḥ |
Ablative |
अन्वक्षात्
anvakṣāt |
अन्वक्षाभ्याम्
anvakṣābhyām |
अन्वक्षेभ्यः
anvakṣebhyaḥ |
Genitive |
अन्वक्षस्य
anvakṣasya |
अन्वक्षयोः
anvakṣayoḥ |
अन्वक्षाणाम्
anvakṣāṇām |
Locative |
अन्वक्षे
anvakṣe |
अन्वक्षयोः
anvakṣayoḥ |
अन्वक्षेषु
anvakṣeṣu |