Singular | Dual | Plural | |
Nominativo |
अन्वक्षः
anvakṣaḥ |
अन्वक्षौ
anvakṣau |
अन्वक्षाः
anvakṣāḥ |
Vocativo |
अन्वक्ष
anvakṣa |
अन्वक्षौ
anvakṣau |
अन्वक्षाः
anvakṣāḥ |
Acusativo |
अन्वक्षम्
anvakṣam |
अन्वक्षौ
anvakṣau |
अन्वक्षान्
anvakṣān |
Instrumental |
अन्वक्षेण
anvakṣeṇa |
अन्वक्षाभ्याम्
anvakṣābhyām |
अन्वक्षैः
anvakṣaiḥ |
Dativo |
अन्वक्षाय
anvakṣāya |
अन्वक्षाभ्याम्
anvakṣābhyām |
अन्वक्षेभ्यः
anvakṣebhyaḥ |
Ablativo |
अन्वक्षात्
anvakṣāt |
अन्वक्षाभ्याम्
anvakṣābhyām |
अन्वक्षेभ्यः
anvakṣebhyaḥ |
Genitivo |
अन्वक्षस्य
anvakṣasya |
अन्वक्षयोः
anvakṣayoḥ |
अन्वक्षाणाम्
anvakṣāṇām |
Locativo |
अन्वक्षे
anvakṣe |
अन्वक्षयोः
anvakṣayoḥ |
अन्वक्षेषु
anvakṣeṣu |