Sanskrit tools

Sanskrit declension


Declension of अगुणवत् aguṇavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अगुणवत् aguṇavat
अगुणवती aguṇavatī
अगुणवन्ति aguṇavanti
Vocative अगुणवत् aguṇavat
अगुणवती aguṇavatī
अगुणवन्ति aguṇavanti
Accusative अगुणवत् aguṇavat
अगुणवती aguṇavatī
अगुणवन्ति aguṇavanti
Instrumental अगुणवता aguṇavatā
अगुणवद्भ्याम् aguṇavadbhyām
अगुणवद्भिः aguṇavadbhiḥ
Dative अगुणवते aguṇavate
अगुणवद्भ्याम् aguṇavadbhyām
अगुणवद्भ्यः aguṇavadbhyaḥ
Ablative अगुणवतः aguṇavataḥ
अगुणवद्भ्याम् aguṇavadbhyām
अगुणवद्भ्यः aguṇavadbhyaḥ
Genitive अगुणवतः aguṇavataḥ
अगुणवतोः aguṇavatoḥ
अगुणवताम् aguṇavatām
Locative अगुणवति aguṇavati
अगुणवतोः aguṇavatoḥ
अगुणवत्सु aguṇavatsu