Singular | Dual | Plural | |
Nominativo |
अगुणवत्
aguṇavat |
अगुणवती
aguṇavatī |
अगुणवन्ति
aguṇavanti |
Vocativo |
अगुणवत्
aguṇavat |
अगुणवती
aguṇavatī |
अगुणवन्ति
aguṇavanti |
Acusativo |
अगुणवत्
aguṇavat |
अगुणवती
aguṇavatī |
अगुणवन्ति
aguṇavanti |
Instrumental |
अगुणवता
aguṇavatā |
अगुणवद्भ्याम्
aguṇavadbhyām |
अगुणवद्भिः
aguṇavadbhiḥ |
Dativo |
अगुणवते
aguṇavate |
अगुणवद्भ्याम्
aguṇavadbhyām |
अगुणवद्भ्यः
aguṇavadbhyaḥ |
Ablativo |
अगुणवतः
aguṇavataḥ |
अगुणवद्भ्याम्
aguṇavadbhyām |
अगुणवद्भ्यः
aguṇavadbhyaḥ |
Genitivo |
अगुणवतः
aguṇavataḥ |
अगुणवतोः
aguṇavatoḥ |
अगुणवताम्
aguṇavatām |
Locativo |
अगुणवति
aguṇavati |
अगुणवतोः
aguṇavatoḥ |
अगुणवत्सु
aguṇavatsu |