| Singular | Dual | Plural |
Nominative |
अन्वयवती
anvayavatī
|
अन्वयवत्यौ
anvayavatyau
|
अन्वयवत्यः
anvayavatyaḥ
|
Vocative |
अन्वयवति
anvayavati
|
अन्वयवत्यौ
anvayavatyau
|
अन्वयवत्यः
anvayavatyaḥ
|
Accusative |
अन्वयवतीम्
anvayavatīm
|
अन्वयवत्यौ
anvayavatyau
|
अन्वयवतीः
anvayavatīḥ
|
Instrumental |
अन्वयवत्या
anvayavatyā
|
अन्वयवतीभ्याम्
anvayavatībhyām
|
अन्वयवतीभिः
anvayavatībhiḥ
|
Dative |
अन्वयवत्यै
anvayavatyai
|
अन्वयवतीभ्याम्
anvayavatībhyām
|
अन्वयवतीभ्यः
anvayavatībhyaḥ
|
Ablative |
अन्वयवत्याः
anvayavatyāḥ
|
अन्वयवतीभ्याम्
anvayavatībhyām
|
अन्वयवतीभ्यः
anvayavatībhyaḥ
|
Genitive |
अन्वयवत्याः
anvayavatyāḥ
|
अन्वयवत्योः
anvayavatyoḥ
|
अन्वयवतीनाम्
anvayavatīnām
|
Locative |
अन्वयवत्याम्
anvayavatyām
|
अन्वयवत्योः
anvayavatyoḥ
|
अन्वयवतीषु
anvayavatīṣu
|