| Singular | Dual | Plural |
Nominative |
अन्वयव्यतिरेकिणी
anvayavyatirekiṇī
|
अन्वयव्यतिरेकिण्यौ
anvayavyatirekiṇyau
|
अन्वयव्यतिरेकिण्यः
anvayavyatirekiṇyaḥ
|
Vocative |
अन्वयव्यतिरेकिणि
anvayavyatirekiṇi
|
अन्वयव्यतिरेकिण्यौ
anvayavyatirekiṇyau
|
अन्वयव्यतिरेकिण्यः
anvayavyatirekiṇyaḥ
|
Accusative |
अन्वयव्यतिरेकिणीम्
anvayavyatirekiṇīm
|
अन्वयव्यतिरेकिण्यौ
anvayavyatirekiṇyau
|
अन्वयव्यतिरेकिणीः
anvayavyatirekiṇīḥ
|
Instrumental |
अन्वयव्यतिरेकिण्या
anvayavyatirekiṇyā
|
अन्वयव्यतिरेकिणीभ्याम्
anvayavyatirekiṇībhyām
|
अन्वयव्यतिरेकिणीभिः
anvayavyatirekiṇībhiḥ
|
Dative |
अन्वयव्यतिरेकिण्यै
anvayavyatirekiṇyai
|
अन्वयव्यतिरेकिणीभ्याम्
anvayavyatirekiṇībhyām
|
अन्वयव्यतिरेकिणीभ्यः
anvayavyatirekiṇībhyaḥ
|
Ablative |
अन्वयव्यतिरेकिण्याः
anvayavyatirekiṇyāḥ
|
अन्वयव्यतिरेकिणीभ्याम्
anvayavyatirekiṇībhyām
|
अन्वयव्यतिरेकिणीभ्यः
anvayavyatirekiṇībhyaḥ
|
Genitive |
अन्वयव्यतिरेकिण्याः
anvayavyatirekiṇyāḥ
|
अन्वयव्यतिरेकिण्योः
anvayavyatirekiṇyoḥ
|
अन्वयव्यतिरेकिणीनाम्
anvayavyatirekiṇīnām
|
Locative |
अन्वयव्यतिरेकिण्याम्
anvayavyatirekiṇyām
|
अन्वयव्यतिरेकिण्योः
anvayavyatirekiṇyoḥ
|
अन्वयव्यतिरेकिणीषु
anvayavyatirekiṇīṣu
|