Sanskrit tools

Sanskrit declension


Declension of अन्वयव्यतिरेकिन् anvayavyatirekin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अन्वयव्यतिरेकि anvayavyatireki
अन्वयव्यतिरेकिणी anvayavyatirekiṇī
अन्वयव्यतिरेकीणि anvayavyatirekīṇi
Vocative अन्वयव्यतिरेकि anvayavyatireki
अन्वयव्यतिरेकिन् anvayavyatirekin
अन्वयव्यतिरेकिणी anvayavyatirekiṇī
अन्वयव्यतिरेकीणि anvayavyatirekīṇi
Accusative अन्वयव्यतिरेकि anvayavyatireki
अन्वयव्यतिरेकिणी anvayavyatirekiṇī
अन्वयव्यतिरेकीणि anvayavyatirekīṇi
Instrumental अन्वयव्यतिरेकिणा anvayavyatirekiṇā
अन्वयव्यतिरेकिभ्याम् anvayavyatirekibhyām
अन्वयव्यतिरेकिभिः anvayavyatirekibhiḥ
Dative अन्वयव्यतिरेकिणे anvayavyatirekiṇe
अन्वयव्यतिरेकिभ्याम् anvayavyatirekibhyām
अन्वयव्यतिरेकिभ्यः anvayavyatirekibhyaḥ
Ablative अन्वयव्यतिरेकिणः anvayavyatirekiṇaḥ
अन्वयव्यतिरेकिभ्याम् anvayavyatirekibhyām
अन्वयव्यतिरेकिभ्यः anvayavyatirekibhyaḥ
Genitive अन्वयव्यतिरेकिणः anvayavyatirekiṇaḥ
अन्वयव्यतिरेकिणोः anvayavyatirekiṇoḥ
अन्वयव्यतिरेकिणम् anvayavyatirekiṇam
Locative अन्वयव्यतिरेकिणि anvayavyatirekiṇi
अन्वयव्यतिरेकिणोः anvayavyatirekiṇoḥ
अन्वयव्यतिरेकिषु anvayavyatirekiṣu