Singular | Dual | Plural | |
Nominative |
अन्वयव्यतिरेकि
anvayavyatireki |
अन्वयव्यतिरेकिणी
anvayavyatirekiṇī |
अन्वयव्यतिरेकीणि
anvayavyatirekīṇi |
Vocative |
अन्वयव्यतिरेकि
anvayavyatireki अन्वयव्यतिरेकिन् anvayavyatirekin |
अन्वयव्यतिरेकिणी
anvayavyatirekiṇī |
अन्वयव्यतिरेकीणि
anvayavyatirekīṇi |
Accusative |
अन्वयव्यतिरेकि
anvayavyatireki |
अन्वयव्यतिरेकिणी
anvayavyatirekiṇī |
अन्वयव्यतिरेकीणि
anvayavyatirekīṇi |
Instrumental |
अन्वयव्यतिरेकिणा
anvayavyatirekiṇā |
अन्वयव्यतिरेकिभ्याम्
anvayavyatirekibhyām |
अन्वयव्यतिरेकिभिः
anvayavyatirekibhiḥ |
Dative |
अन्वयव्यतिरेकिणे
anvayavyatirekiṇe |
अन्वयव्यतिरेकिभ्याम्
anvayavyatirekibhyām |
अन्वयव्यतिरेकिभ्यः
anvayavyatirekibhyaḥ |
Ablative |
अन्वयव्यतिरेकिणः
anvayavyatirekiṇaḥ |
अन्वयव्यतिरेकिभ्याम्
anvayavyatirekibhyām |
अन्वयव्यतिरेकिभ्यः
anvayavyatirekibhyaḥ |
Genitive |
अन्वयव्यतिरेकिणः
anvayavyatirekiṇaḥ |
अन्वयव्यतिरेकिणोः
anvayavyatirekiṇoḥ |
अन्वयव्यतिरेकिणम्
anvayavyatirekiṇam |
Locative |
अन्वयव्यतिरेकिणि
anvayavyatirekiṇi |
अन्वयव्यतिरेकिणोः
anvayavyatirekiṇoḥ |
अन्वयव्यतिरेकिषु
anvayavyatirekiṣu |