Singular | Dual | Plural | |
Nominativo |
अन्वयव्यतिरेकि
anvayavyatireki |
अन्वयव्यतिरेकिणी
anvayavyatirekiṇī |
अन्वयव्यतिरेकीणि
anvayavyatirekīṇi |
Vocativo |
अन्वयव्यतिरेकि
anvayavyatireki अन्वयव्यतिरेकिन् anvayavyatirekin |
अन्वयव्यतिरेकिणी
anvayavyatirekiṇī |
अन्वयव्यतिरेकीणि
anvayavyatirekīṇi |
Acusativo |
अन्वयव्यतिरेकि
anvayavyatireki |
अन्वयव्यतिरेकिणी
anvayavyatirekiṇī |
अन्वयव्यतिरेकीणि
anvayavyatirekīṇi |
Instrumental |
अन्वयव्यतिरेकिणा
anvayavyatirekiṇā |
अन्वयव्यतिरेकिभ्याम्
anvayavyatirekibhyām |
अन्वयव्यतिरेकिभिः
anvayavyatirekibhiḥ |
Dativo |
अन्वयव्यतिरेकिणे
anvayavyatirekiṇe |
अन्वयव्यतिरेकिभ्याम्
anvayavyatirekibhyām |
अन्वयव्यतिरेकिभ्यः
anvayavyatirekibhyaḥ |
Ablativo |
अन्वयव्यतिरेकिणः
anvayavyatirekiṇaḥ |
अन्वयव्यतिरेकिभ्याम्
anvayavyatirekibhyām |
अन्वयव्यतिरेकिभ्यः
anvayavyatirekibhyaḥ |
Genitivo |
अन्वयव्यतिरेकिणः
anvayavyatirekiṇaḥ |
अन्वयव्यतिरेकिणोः
anvayavyatirekiṇoḥ |
अन्वयव्यतिरेकिणम्
anvayavyatirekiṇam |
Locativo |
अन्वयव्यतिरेकिणि
anvayavyatirekiṇi |
अन्वयव्यतिरेकिणोः
anvayavyatirekiṇoḥ |
अन्वयव्यतिरेकिषु
anvayavyatirekiṣu |