Sanskrit tools

Sanskrit declension


Declension of अगुणवादिन् aguṇavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अगुणवादी aguṇavādī
अगुणवादिनौ aguṇavādinau
अगुणवादिनः aguṇavādinaḥ
Vocative अगुणवादिन् aguṇavādin
अगुणवादिनौ aguṇavādinau
अगुणवादिनः aguṇavādinaḥ
Accusative अगुणवादिनम् aguṇavādinam
अगुणवादिनौ aguṇavādinau
अगुणवादिनः aguṇavādinaḥ
Instrumental अगुणवादिना aguṇavādinā
अगुणवादिभ्याम् aguṇavādibhyām
अगुणवादिभिः aguṇavādibhiḥ
Dative अगुणवादिने aguṇavādine
अगुणवादिभ्याम् aguṇavādibhyām
अगुणवादिभ्यः aguṇavādibhyaḥ
Ablative अगुणवादिनः aguṇavādinaḥ
अगुणवादिभ्याम् aguṇavādibhyām
अगुणवादिभ्यः aguṇavādibhyaḥ
Genitive अगुणवादिनः aguṇavādinaḥ
अगुणवादिनोः aguṇavādinoḥ
अगुणवादिनाम् aguṇavādinām
Locative अगुणवादिनि aguṇavādini
अगुणवादिनोः aguṇavādinoḥ
अगुणवादिषु aguṇavādiṣu