| Singular | Dual | Plural |
Nominative |
अगुणवादी
aguṇavādī
|
अगुणवादिनौ
aguṇavādinau
|
अगुणवादिनः
aguṇavādinaḥ
|
Vocative |
अगुणवादिन्
aguṇavādin
|
अगुणवादिनौ
aguṇavādinau
|
अगुणवादिनः
aguṇavādinaḥ
|
Accusative |
अगुणवादिनम्
aguṇavādinam
|
अगुणवादिनौ
aguṇavādinau
|
अगुणवादिनः
aguṇavādinaḥ
|
Instrumental |
अगुणवादिना
aguṇavādinā
|
अगुणवादिभ्याम्
aguṇavādibhyām
|
अगुणवादिभिः
aguṇavādibhiḥ
|
Dative |
अगुणवादिने
aguṇavādine
|
अगुणवादिभ्याम्
aguṇavādibhyām
|
अगुणवादिभ्यः
aguṇavādibhyaḥ
|
Ablative |
अगुणवादिनः
aguṇavādinaḥ
|
अगुणवादिभ्याम्
aguṇavādibhyām
|
अगुणवादिभ्यः
aguṇavādibhyaḥ
|
Genitive |
अगुणवादिनः
aguṇavādinaḥ
|
अगुणवादिनोः
aguṇavādinoḥ
|
अगुणवादिनाम्
aguṇavādinām
|
Locative |
अगुणवादिनि
aguṇavādini
|
अगुणवादिनोः
aguṇavādinoḥ
|
अगुणवादिषु
aguṇavādiṣu
|