| Singular | Dual | Plural |
Nominativo |
अगुणवादी
aguṇavādī
|
अगुणवादिनौ
aguṇavādinau
|
अगुणवादिनः
aguṇavādinaḥ
|
Vocativo |
अगुणवादिन्
aguṇavādin
|
अगुणवादिनौ
aguṇavādinau
|
अगुणवादिनः
aguṇavādinaḥ
|
Acusativo |
अगुणवादिनम्
aguṇavādinam
|
अगुणवादिनौ
aguṇavādinau
|
अगुणवादिनः
aguṇavādinaḥ
|
Instrumental |
अगुणवादिना
aguṇavādinā
|
अगुणवादिभ्याम्
aguṇavādibhyām
|
अगुणवादिभिः
aguṇavādibhiḥ
|
Dativo |
अगुणवादिने
aguṇavādine
|
अगुणवादिभ्याम्
aguṇavādibhyām
|
अगुणवादिभ्यः
aguṇavādibhyaḥ
|
Ablativo |
अगुणवादिनः
aguṇavādinaḥ
|
अगुणवादिभ्याम्
aguṇavādibhyām
|
अगुणवादिभ्यः
aguṇavādibhyaḥ
|
Genitivo |
अगुणवादिनः
aguṇavādinaḥ
|
अगुणवादिनोः
aguṇavādinoḥ
|
अगुणवादिनाम्
aguṇavādinām
|
Locativo |
अगुणवादिनि
aguṇavādini
|
अगुणवादिनोः
aguṇavādinoḥ
|
अगुणवादिषु
aguṇavādiṣu
|