Sanskrit tools

Sanskrit declension


Declension of अन्वयित्व anvayitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वयित्वम् anvayitvam
अन्वयित्वे anvayitve
अन्वयित्वानि anvayitvāni
Vocative अन्वयित्व anvayitva
अन्वयित्वे anvayitve
अन्वयित्वानि anvayitvāni
Accusative अन्वयित्वम् anvayitvam
अन्वयित्वे anvayitve
अन्वयित्वानि anvayitvāni
Instrumental अन्वयित्वेन anvayitvena
अन्वयित्वाभ्याम् anvayitvābhyām
अन्वयित्वैः anvayitvaiḥ
Dative अन्वयित्वाय anvayitvāya
अन्वयित्वाभ्याम् anvayitvābhyām
अन्वयित्वेभ्यः anvayitvebhyaḥ
Ablative अन्वयित्वात् anvayitvāt
अन्वयित्वाभ्याम् anvayitvābhyām
अन्वयित्वेभ्यः anvayitvebhyaḥ
Genitive अन्वयित्वस्य anvayitvasya
अन्वयित्वयोः anvayitvayoḥ
अन्वयित्वानाम् anvayitvānām
Locative अन्वयित्वे anvayitve
अन्वयित्वयोः anvayitvayoḥ
अन्वयित्वेषु anvayitveṣu