| Singular | Dual | Plural |
Nominativo |
अन्वयित्वम्
anvayitvam
|
अन्वयित्वे
anvayitve
|
अन्वयित्वानि
anvayitvāni
|
Vocativo |
अन्वयित्व
anvayitva
|
अन्वयित्वे
anvayitve
|
अन्वयित्वानि
anvayitvāni
|
Acusativo |
अन्वयित्वम्
anvayitvam
|
अन्वयित्वे
anvayitve
|
अन्वयित्वानि
anvayitvāni
|
Instrumental |
अन्वयित्वेन
anvayitvena
|
अन्वयित्वाभ्याम्
anvayitvābhyām
|
अन्वयित्वैः
anvayitvaiḥ
|
Dativo |
अन्वयित्वाय
anvayitvāya
|
अन्वयित्वाभ्याम्
anvayitvābhyām
|
अन्वयित्वेभ्यः
anvayitvebhyaḥ
|
Ablativo |
अन्वयित्वात्
anvayitvāt
|
अन्वयित्वाभ्याम्
anvayitvābhyām
|
अन्वयित्वेभ्यः
anvayitvebhyaḥ
|
Genitivo |
अन्वयित्वस्य
anvayitvasya
|
अन्वयित्वयोः
anvayitvayoḥ
|
अन्वयित्वानाम्
anvayitvānām
|
Locativo |
अन्वयित्वे
anvayitve
|
अन्वयित्वयोः
anvayitvayoḥ
|
अन्वयित्वेषु
anvayitveṣu
|