Sanskrit tools

Sanskrit declension


Declension of अगुणवादिनी aguṇavādinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अगुणवादिनी aguṇavādinī
अगुणवादिन्यौ aguṇavādinyau
अगुणवादिन्यः aguṇavādinyaḥ
Vocative अगुणवादिनि aguṇavādini
अगुणवादिन्यौ aguṇavādinyau
अगुणवादिन्यः aguṇavādinyaḥ
Accusative अगुणवादिनीम् aguṇavādinīm
अगुणवादिन्यौ aguṇavādinyau
अगुणवादिनीः aguṇavādinīḥ
Instrumental अगुणवादिन्या aguṇavādinyā
अगुणवादिनीभ्याम् aguṇavādinībhyām
अगुणवादिनीभिः aguṇavādinībhiḥ
Dative अगुणवादिन्यै aguṇavādinyai
अगुणवादिनीभ्याम् aguṇavādinībhyām
अगुणवादिनीभ्यः aguṇavādinībhyaḥ
Ablative अगुणवादिन्याः aguṇavādinyāḥ
अगुणवादिनीभ्याम् aguṇavādinībhyām
अगुणवादिनीभ्यः aguṇavādinībhyaḥ
Genitive अगुणवादिन्याः aguṇavādinyāḥ
अगुणवादिन्योः aguṇavādinyoḥ
अगुणवादिनीनाम् aguṇavādinīnām
Locative अगुणवादिन्याम् aguṇavādinyām
अगुणवादिन्योः aguṇavādinyoḥ
अगुणवादिनीषु aguṇavādinīṣu