Sanskrit tools

Sanskrit declension


Declension of अन्वष्टक्य anvaṣṭakya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्वष्टक्यम् anvaṣṭakyam
अन्वष्टक्ये anvaṣṭakye
अन्वष्टक्यानि anvaṣṭakyāni
Vocative अन्वष्टक्य anvaṣṭakya
अन्वष्टक्ये anvaṣṭakye
अन्वष्टक्यानि anvaṣṭakyāni
Accusative अन्वष्टक्यम् anvaṣṭakyam
अन्वष्टक्ये anvaṣṭakye
अन्वष्टक्यानि anvaṣṭakyāni
Instrumental अन्वष्टक्येन anvaṣṭakyena
अन्वष्टक्याभ्याम् anvaṣṭakyābhyām
अन्वष्टक्यैः anvaṣṭakyaiḥ
Dative अन्वष्टक्याय anvaṣṭakyāya
अन्वष्टक्याभ्याम् anvaṣṭakyābhyām
अन्वष्टक्येभ्यः anvaṣṭakyebhyaḥ
Ablative अन्वष्टक्यात् anvaṣṭakyāt
अन्वष्टक्याभ्याम् anvaṣṭakyābhyām
अन्वष्टक्येभ्यः anvaṣṭakyebhyaḥ
Genitive अन्वष्टक्यस्य anvaṣṭakyasya
अन्वष्टक्ययोः anvaṣṭakyayoḥ
अन्वष्टक्यानाम् anvaṣṭakyānām
Locative अन्वष्टक्ये anvaṣṭakye
अन्वष्टक्ययोः anvaṣṭakyayoḥ
अन्वष्टक्येषु anvaṣṭakyeṣu