| Singular | Dual | Plural |
Nominativo |
अन्वष्टक्यम्
anvaṣṭakyam
|
अन्वष्टक्ये
anvaṣṭakye
|
अन्वष्टक्यानि
anvaṣṭakyāni
|
Vocativo |
अन्वष्टक्य
anvaṣṭakya
|
अन्वष्टक्ये
anvaṣṭakye
|
अन्वष्टक्यानि
anvaṣṭakyāni
|
Acusativo |
अन्वष्टक्यम्
anvaṣṭakyam
|
अन्वष्टक्ये
anvaṣṭakye
|
अन्वष्टक्यानि
anvaṣṭakyāni
|
Instrumental |
अन्वष्टक्येन
anvaṣṭakyena
|
अन्वष्टक्याभ्याम्
anvaṣṭakyābhyām
|
अन्वष्टक्यैः
anvaṣṭakyaiḥ
|
Dativo |
अन्वष्टक्याय
anvaṣṭakyāya
|
अन्वष्टक्याभ्याम्
anvaṣṭakyābhyām
|
अन्वष्टक्येभ्यः
anvaṣṭakyebhyaḥ
|
Ablativo |
अन्वष्टक्यात्
anvaṣṭakyāt
|
अन्वष्टक्याभ्याम्
anvaṣṭakyābhyām
|
अन्वष्टक्येभ्यः
anvaṣṭakyebhyaḥ
|
Genitivo |
अन्वष्टक्यस्य
anvaṣṭakyasya
|
अन्वष्टक्ययोः
anvaṣṭakyayoḥ
|
अन्वष्टक्यानाम्
anvaṣṭakyānām
|
Locativo |
अन्वष्टक्ये
anvaṣṭakye
|
अन्वष्टक्ययोः
anvaṣṭakyayoḥ
|
अन्वष्टक्येषु
anvaṣṭakyeṣu
|