| Singular | Dual | Plural |
Nominative |
अन्वाचितम्
anvācitam
|
अन्वाचिते
anvācite
|
अन्वाचितानि
anvācitāni
|
Vocative |
अन्वाचित
anvācita
|
अन्वाचिते
anvācite
|
अन्वाचितानि
anvācitāni
|
Accusative |
अन्वाचितम्
anvācitam
|
अन्वाचिते
anvācite
|
अन्वाचितानि
anvācitāni
|
Instrumental |
अन्वाचितेन
anvācitena
|
अन्वाचिताभ्याम्
anvācitābhyām
|
अन्वाचितैः
anvācitaiḥ
|
Dative |
अन्वाचिताय
anvācitāya
|
अन्वाचिताभ्याम्
anvācitābhyām
|
अन्वाचितेभ्यः
anvācitebhyaḥ
|
Ablative |
अन्वाचितात्
anvācitāt
|
अन्वाचिताभ्याम्
anvācitābhyām
|
अन्वाचितेभ्यः
anvācitebhyaḥ
|
Genitive |
अन्वाचितस्य
anvācitasya
|
अन्वाचितयोः
anvācitayoḥ
|
अन्वाचितानाम्
anvācitānām
|
Locative |
अन्वाचिते
anvācite
|
अन्वाचितयोः
anvācitayoḥ
|
अन्वाचितेषु
anvāciteṣu
|