| Singular | Dual | Plural |
Nominativo |
अन्वाचितम्
anvācitam
|
अन्वाचिते
anvācite
|
अन्वाचितानि
anvācitāni
|
Vocativo |
अन्वाचित
anvācita
|
अन्वाचिते
anvācite
|
अन्वाचितानि
anvācitāni
|
Acusativo |
अन्वाचितम्
anvācitam
|
अन्वाचिते
anvācite
|
अन्वाचितानि
anvācitāni
|
Instrumental |
अन्वाचितेन
anvācitena
|
अन्वाचिताभ्याम्
anvācitābhyām
|
अन्वाचितैः
anvācitaiḥ
|
Dativo |
अन्वाचिताय
anvācitāya
|
अन्वाचिताभ्याम्
anvācitābhyām
|
अन्वाचितेभ्यः
anvācitebhyaḥ
|
Ablativo |
अन्वाचितात्
anvācitāt
|
अन्वाचिताभ्याम्
anvācitābhyām
|
अन्वाचितेभ्यः
anvācitebhyaḥ
|
Genitivo |
अन्वाचितस्य
anvācitasya
|
अन्वाचितयोः
anvācitayoḥ
|
अन्वाचितानाम्
anvācitānām
|
Locativo |
अन्वाचिते
anvācite
|
अन्वाचितयोः
anvācitayoḥ
|
अन्वाचितेषु
anvāciteṣu
|