| Singular | Dual | Plural |
Nominative |
नीलालकवरूथिनी
nīlālakavarūthinī
|
नीलालकवरूथिन्यौ
nīlālakavarūthinyau
|
नीलालकवरूथिन्यः
nīlālakavarūthinyaḥ
|
Vocative |
नीलालकवरूथिनि
nīlālakavarūthini
|
नीलालकवरूथिन्यौ
nīlālakavarūthinyau
|
नीलालकवरूथिन्यः
nīlālakavarūthinyaḥ
|
Accusative |
नीलालकवरूथिनीम्
nīlālakavarūthinīm
|
नीलालकवरूथिन्यौ
nīlālakavarūthinyau
|
नीलालकवरूथिनीः
nīlālakavarūthinīḥ
|
Instrumental |
नीलालकवरूथिन्या
nīlālakavarūthinyā
|
नीलालकवरूथिनीभ्याम्
nīlālakavarūthinībhyām
|
नीलालकवरूथिनीभिः
nīlālakavarūthinībhiḥ
|
Dative |
नीलालकवरूथिन्यै
nīlālakavarūthinyai
|
नीलालकवरूथिनीभ्याम्
nīlālakavarūthinībhyām
|
नीलालकवरूथिनीभ्यः
nīlālakavarūthinībhyaḥ
|
Ablative |
नीलालकवरूथिन्याः
nīlālakavarūthinyāḥ
|
नीलालकवरूथिनीभ्याम्
nīlālakavarūthinībhyām
|
नीलालकवरूथिनीभ्यः
nīlālakavarūthinībhyaḥ
|
Genitive |
नीलालकवरूथिन्याः
nīlālakavarūthinyāḥ
|
नीलालकवरूथिन्योः
nīlālakavarūthinyoḥ
|
नीलालकवरूथिनीनाम्
nīlālakavarūthinīnām
|
Locative |
नीलालकवरूथिन्याम्
nīlālakavarūthinyām
|
नीलालकवरूथिन्योः
nīlālakavarūthinyoḥ
|
नीलालकवरूथिनीषु
nīlālakavarūthinīṣu
|