Singular | Dual | Plural | |
Nominative |
अगुप्ता
aguptā |
अगुप्ते
agupte |
अगुप्ताः
aguptāḥ |
Vocative |
अगुप्ते
agupte |
अगुप्ते
agupte |
अगुप्ताः
aguptāḥ |
Accusative |
अगुप्ताम्
aguptām |
अगुप्ते
agupte |
अगुप्ताः
aguptāḥ |
Instrumental |
अगुप्तया
aguptayā |
अगुप्ताभ्याम्
aguptābhyām |
अगुप्ताभिः
aguptābhiḥ |
Dative |
अगुप्तायै
aguptāyai |
अगुप्ताभ्याम्
aguptābhyām |
अगुप्ताभ्यः
aguptābhyaḥ |
Ablative |
अगुप्तायाः
aguptāyāḥ |
अगुप्ताभ्याम्
aguptābhyām |
अगुप्ताभ्यः
aguptābhyaḥ |
Genitive |
अगुप्तायाः
aguptāyāḥ |
अगुप्तयोः
aguptayoḥ |
अगुप्तानाम्
aguptānām |
Locative |
अगुप्तायाम्
aguptāyām |
अगुप्तयोः
aguptayoḥ |
अगुप्तासु
aguptāsu |