Singular | Dual | Plural | |
Nominativo |
अगुप्ता
aguptā |
अगुप्ते
agupte |
अगुप्ताः
aguptāḥ |
Vocativo |
अगुप्ते
agupte |
अगुप्ते
agupte |
अगुप्ताः
aguptāḥ |
Acusativo |
अगुप्ताम्
aguptām |
अगुप्ते
agupte |
अगुप्ताः
aguptāḥ |
Instrumental |
अगुप्तया
aguptayā |
अगुप्ताभ्याम्
aguptābhyām |
अगुप्ताभिः
aguptābhiḥ |
Dativo |
अगुप्तायै
aguptāyai |
अगुप्ताभ्याम्
aguptābhyām |
अगुप्ताभ्यः
aguptābhyaḥ |
Ablativo |
अगुप्तायाः
aguptāyāḥ |
अगुप्ताभ्याम्
aguptābhyām |
अगुप्ताभ्यः
aguptābhyaḥ |
Genitivo |
अगुप्तायाः
aguptāyāḥ |
अगुप्तयोः
aguptayoḥ |
अगुप्तानाम्
aguptānām |
Locativo |
अगुप्तायाम्
aguptāyām |
अगुप्तयोः
aguptayoḥ |
अगुप्तासु
aguptāsu |