Sanskrit tools

Sanskrit declension


Declension of नृपर्षि nṛparṣi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृपर्षिः nṛparṣiḥ
नृपर्षी nṛparṣī
नृपर्षयः nṛparṣayaḥ
Vocative नृपर्षे nṛparṣe
नृपर्षी nṛparṣī
नृपर्षयः nṛparṣayaḥ
Accusative नृपर्षिम् nṛparṣim
नृपर्षी nṛparṣī
नृपर्षीन् nṛparṣīn
Instrumental नृपर्षिणा nṛparṣiṇā
नृपर्षिभ्याम् nṛparṣibhyām
नृपर्षिभिः nṛparṣibhiḥ
Dative नृपर्षये nṛparṣaye
नृपर्षिभ्याम् nṛparṣibhyām
नृपर्षिभ्यः nṛparṣibhyaḥ
Ablative नृपर्षेः nṛparṣeḥ
नृपर्षिभ्याम् nṛparṣibhyām
नृपर्षिभ्यः nṛparṣibhyaḥ
Genitive नृपर्षेः nṛparṣeḥ
नृपर्ष्योः nṛparṣyoḥ
नृपर्षीणाम् nṛparṣīṇām
Locative नृपर्षौ nṛparṣau
नृपर्ष्योः nṛparṣyoḥ
नृपर्षिषु nṛparṣiṣu