Singular | Dual | Plural | |
Nominativo |
नृपर्षिः
nṛparṣiḥ |
नृपर्षी
nṛparṣī |
नृपर्षयः
nṛparṣayaḥ |
Vocativo |
नृपर्षे
nṛparṣe |
नृपर्षी
nṛparṣī |
नृपर्षयः
nṛparṣayaḥ |
Acusativo |
नृपर्षिम्
nṛparṣim |
नृपर्षी
nṛparṣī |
नृपर्षीन्
nṛparṣīn |
Instrumental |
नृपर्षिणा
nṛparṣiṇā |
नृपर्षिभ्याम्
nṛparṣibhyām |
नृपर्षिभिः
nṛparṣibhiḥ |
Dativo |
नृपर्षये
nṛparṣaye |
नृपर्षिभ्याम्
nṛparṣibhyām |
नृपर्षिभ्यः
nṛparṣibhyaḥ |
Ablativo |
नृपर्षेः
nṛparṣeḥ |
नृपर्षिभ्याम्
nṛparṣibhyām |
नृपर्षिभ्यः
nṛparṣibhyaḥ |
Genitivo |
नृपर्षेः
nṛparṣeḥ |
नृपर्ष्योः
nṛparṣyoḥ |
नृपर्षीणाम्
nṛparṣīṇām |
Locativo |
नृपर्षौ
nṛparṣau |
नृपर्ष्योः
nṛparṣyoḥ |
नृपर्षिषु
nṛparṣiṣu |