Sanskrit tools

Sanskrit declension


Declension of नृभृत nṛbhṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृभृतः nṛbhṛtaḥ
नृभृतौ nṛbhṛtau
नृभृताः nṛbhṛtāḥ
Vocative नृभृत nṛbhṛta
नृभृतौ nṛbhṛtau
नृभृताः nṛbhṛtāḥ
Accusative नृभृतम् nṛbhṛtam
नृभृतौ nṛbhṛtau
नृभृतान् nṛbhṛtān
Instrumental नृभृतेन nṛbhṛtena
नृभृताभ्याम् nṛbhṛtābhyām
नृभृतैः nṛbhṛtaiḥ
Dative नृभृताय nṛbhṛtāya
नृभृताभ्याम् nṛbhṛtābhyām
नृभृतेभ्यः nṛbhṛtebhyaḥ
Ablative नृभृतात् nṛbhṛtāt
नृभृताभ्याम् nṛbhṛtābhyām
नृभृतेभ्यः nṛbhṛtebhyaḥ
Genitive नृभृतस्य nṛbhṛtasya
नृभृतयोः nṛbhṛtayoḥ
नृभृतानाम् nṛbhṛtānām
Locative नृभृते nṛbhṛte
नृभृतयोः nṛbhṛtayoḥ
नृभृतेषु nṛbhṛteṣu