Singular | Dual | Plural | |
Nominative |
नृभृतः
nṛbhṛtaḥ |
नृभृतौ
nṛbhṛtau |
नृभृताः
nṛbhṛtāḥ |
Vocative |
नृभृत
nṛbhṛta |
नृभृतौ
nṛbhṛtau |
नृभृताः
nṛbhṛtāḥ |
Accusative |
नृभृतम्
nṛbhṛtam |
नृभृतौ
nṛbhṛtau |
नृभृतान्
nṛbhṛtān |
Instrumental |
नृभृतेन
nṛbhṛtena |
नृभृताभ्याम्
nṛbhṛtābhyām |
नृभृतैः
nṛbhṛtaiḥ |
Dative |
नृभृताय
nṛbhṛtāya |
नृभृताभ्याम्
nṛbhṛtābhyām |
नृभृतेभ्यः
nṛbhṛtebhyaḥ |
Ablative |
नृभृतात्
nṛbhṛtāt |
नृभृताभ्याम्
nṛbhṛtābhyām |
नृभृतेभ्यः
nṛbhṛtebhyaḥ |
Genitive |
नृभृतस्य
nṛbhṛtasya |
नृभृतयोः
nṛbhṛtayoḥ |
नृभृतानाम्
nṛbhṛtānām |
Locative |
नृभृते
nṛbhṛte |
नृभृतयोः
nṛbhṛtayoḥ |
नृभृतेषु
nṛbhṛteṣu |