Singular | Dual | Plural | |
Nominativo |
नृभृतः
nṛbhṛtaḥ |
नृभृतौ
nṛbhṛtau |
नृभृताः
nṛbhṛtāḥ |
Vocativo |
नृभृत
nṛbhṛta |
नृभृतौ
nṛbhṛtau |
नृभृताः
nṛbhṛtāḥ |
Acusativo |
नृभृतम्
nṛbhṛtam |
नृभृतौ
nṛbhṛtau |
नृभृतान्
nṛbhṛtān |
Instrumental |
नृभृतेन
nṛbhṛtena |
नृभृताभ्याम्
nṛbhṛtābhyām |
नृभृतैः
nṛbhṛtaiḥ |
Dativo |
नृभृताय
nṛbhṛtāya |
नृभृताभ्याम्
nṛbhṛtābhyām |
नृभृतेभ्यः
nṛbhṛtebhyaḥ |
Ablativo |
नृभृतात्
nṛbhṛtāt |
नृभृताभ्याम्
nṛbhṛtābhyām |
नृभृतेभ्यः
nṛbhṛtebhyaḥ |
Genitivo |
नृभृतस्य
nṛbhṛtasya |
नृभृतयोः
nṛbhṛtayoḥ |
नृभृतानाम्
nṛbhṛtānām |
Locativo |
नृभृते
nṛbhṛte |
नृभृतयोः
nṛbhṛtayoḥ |
नृभृतेषु
nṛbhṛteṣu |