Sanskrit tools

Sanskrit declension


Declension of नृमणस् nṛmaṇas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative नृमणः nṛmaṇaḥ
नृमणसी nṛmaṇasī
नृमणांसि nṛmaṇāṁsi
Vocative नृमणः nṛmaṇaḥ
नृमणसी nṛmaṇasī
नृमणांसि nṛmaṇāṁsi
Accusative नृमणः nṛmaṇaḥ
नृमणसी nṛmaṇasī
नृमणांसि nṛmaṇāṁsi
Instrumental नृमणसा nṛmaṇasā
नृमणोभ्याम् nṛmaṇobhyām
नृमणोभिः nṛmaṇobhiḥ
Dative नृमणसे nṛmaṇase
नृमणोभ्याम् nṛmaṇobhyām
नृमणोभ्यः nṛmaṇobhyaḥ
Ablative नृमणसः nṛmaṇasaḥ
नृमणोभ्याम् nṛmaṇobhyām
नृमणोभ्यः nṛmaṇobhyaḥ
Genitive नृमणसः nṛmaṇasaḥ
नृमणसोः nṛmaṇasoḥ
नृमणसाम् nṛmaṇasām
Locative नृमणसि nṛmaṇasi
नृमणसोः nṛmaṇasoḥ
नृमणःसु nṛmaṇaḥsu
नृमणस्सु nṛmaṇassu