Singular | Dual | Plural | |
Nominative |
नृमणः
nṛmaṇaḥ |
नृमणसी
nṛmaṇasī |
नृमणांसि
nṛmaṇāṁsi |
Vocative |
नृमणः
nṛmaṇaḥ |
नृमणसी
nṛmaṇasī |
नृमणांसि
nṛmaṇāṁsi |
Accusative |
नृमणः
nṛmaṇaḥ |
नृमणसी
nṛmaṇasī |
नृमणांसि
nṛmaṇāṁsi |
Instrumental |
नृमणसा
nṛmaṇasā |
नृमणोभ्याम्
nṛmaṇobhyām |
नृमणोभिः
nṛmaṇobhiḥ |
Dative |
नृमणसे
nṛmaṇase |
नृमणोभ्याम्
nṛmaṇobhyām |
नृमणोभ्यः
nṛmaṇobhyaḥ |
Ablative |
नृमणसः
nṛmaṇasaḥ |
नृमणोभ्याम्
nṛmaṇobhyām |
नृमणोभ्यः
nṛmaṇobhyaḥ |
Genitive |
नृमणसः
nṛmaṇasaḥ |
नृमणसोः
nṛmaṇasoḥ |
नृमणसाम्
nṛmaṇasām |
Locative |
नृमणसि
nṛmaṇasi |
नृमणसोः
nṛmaṇasoḥ |
नृमणःसु
nṛmaṇaḥsu नृमणस्सु nṛmaṇassu |