Singular | Dual | Plural | |
Nominativo |
नृमणः
nṛmaṇaḥ |
नृमणसी
nṛmaṇasī |
नृमणांसि
nṛmaṇāṁsi |
Vocativo |
नृमणः
nṛmaṇaḥ |
नृमणसी
nṛmaṇasī |
नृमणांसि
nṛmaṇāṁsi |
Acusativo |
नृमणः
nṛmaṇaḥ |
नृमणसी
nṛmaṇasī |
नृमणांसि
nṛmaṇāṁsi |
Instrumental |
नृमणसा
nṛmaṇasā |
नृमणोभ्याम्
nṛmaṇobhyām |
नृमणोभिः
nṛmaṇobhiḥ |
Dativo |
नृमणसे
nṛmaṇase |
नृमणोभ्याम्
nṛmaṇobhyām |
नृमणोभ्यः
nṛmaṇobhyaḥ |
Ablativo |
नृमणसः
nṛmaṇasaḥ |
नृमणोभ्याम्
nṛmaṇobhyām |
नृमणोभ्यः
nṛmaṇobhyaḥ |
Genitivo |
नृमणसः
nṛmaṇasaḥ |
नृमणसोः
nṛmaṇasoḥ |
नृमणसाम्
nṛmaṇasām |
Locativo |
नृमणसि
nṛmaṇasi |
नृमणसोः
nṛmaṇasoḥ |
नृमणःसु
nṛmaṇaḥsu नृमणस्सु nṛmaṇassu |