Singular | Dual | Plural | |
Nominative |
नृमादनः
nṛmādanaḥ |
नृमादनौ
nṛmādanau |
नृमादनाः
nṛmādanāḥ |
Vocative |
नृमादन
nṛmādana |
नृमादनौ
nṛmādanau |
नृमादनाः
nṛmādanāḥ |
Accusative |
नृमादनम्
nṛmādanam |
नृमादनौ
nṛmādanau |
नृमादनान्
nṛmādanān |
Instrumental |
नृमादनेन
nṛmādanena |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनैः
nṛmādanaiḥ |
Dative |
नृमादनाय
nṛmādanāya |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनेभ्यः
nṛmādanebhyaḥ |
Ablative |
नृमादनात्
nṛmādanāt |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनेभ्यः
nṛmādanebhyaḥ |
Genitive |
नृमादनस्य
nṛmādanasya |
नृमादनयोः
nṛmādanayoḥ |
नृमादनानाम्
nṛmādanānām |
Locative |
नृमादने
nṛmādane |
नृमादनयोः
nṛmādanayoḥ |
नृमादनेषु
nṛmādaneṣu |