Sanskrit tools

Sanskrit declension


Declension of नृमादन nṛmādana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृमादनः nṛmādanaḥ
नृमादनौ nṛmādanau
नृमादनाः nṛmādanāḥ
Vocative नृमादन nṛmādana
नृमादनौ nṛmādanau
नृमादनाः nṛmādanāḥ
Accusative नृमादनम् nṛmādanam
नृमादनौ nṛmādanau
नृमादनान् nṛmādanān
Instrumental नृमादनेन nṛmādanena
नृमादनाभ्याम् nṛmādanābhyām
नृमादनैः nṛmādanaiḥ
Dative नृमादनाय nṛmādanāya
नृमादनाभ्याम् nṛmādanābhyām
नृमादनेभ्यः nṛmādanebhyaḥ
Ablative नृमादनात् nṛmādanāt
नृमादनाभ्याम् nṛmādanābhyām
नृमादनेभ्यः nṛmādanebhyaḥ
Genitive नृमादनस्य nṛmādanasya
नृमादनयोः nṛmādanayoḥ
नृमादनानाम् nṛmādanānām
Locative नृमादने nṛmādane
नृमादनयोः nṛmādanayoḥ
नृमादनेषु nṛmādaneṣu