Herramientas de sánscrito

Declinación del sánscrito


Declinación de नृमादन nṛmādana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नृमादनः nṛmādanaḥ
नृमादनौ nṛmādanau
नृमादनाः nṛmādanāḥ
Vocativo नृमादन nṛmādana
नृमादनौ nṛmādanau
नृमादनाः nṛmādanāḥ
Acusativo नृमादनम् nṛmādanam
नृमादनौ nṛmādanau
नृमादनान् nṛmādanān
Instrumental नृमादनेन nṛmādanena
नृमादनाभ्याम् nṛmādanābhyām
नृमादनैः nṛmādanaiḥ
Dativo नृमादनाय nṛmādanāya
नृमादनाभ्याम् nṛmādanābhyām
नृमादनेभ्यः nṛmādanebhyaḥ
Ablativo नृमादनात् nṛmādanāt
नृमादनाभ्याम् nṛmādanābhyām
नृमादनेभ्यः nṛmādanebhyaḥ
Genitivo नृमादनस्य nṛmādanasya
नृमादनयोः nṛmādanayoḥ
नृमादनानाम् nṛmādanānām
Locativo नृमादने nṛmādane
नृमादनयोः nṛmādanayoḥ
नृमादनेषु nṛmādaneṣu