Singular | Dual | Plural | |
Nominative |
नृमादना
nṛmādanā |
नृमादने
nṛmādane |
नृमादनाः
nṛmādanāḥ |
Vocative |
नृमादने
nṛmādane |
नृमादने
nṛmādane |
नृमादनाः
nṛmādanāḥ |
Accusative |
नृमादनाम्
nṛmādanām |
नृमादने
nṛmādane |
नृमादनाः
nṛmādanāḥ |
Instrumental |
नृमादनया
nṛmādanayā |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनाभिः
nṛmādanābhiḥ |
Dative |
नृमादनायै
nṛmādanāyai |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनाभ्यः
nṛmādanābhyaḥ |
Ablative |
नृमादनायाः
nṛmādanāyāḥ |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनाभ्यः
nṛmādanābhyaḥ |
Genitive |
नृमादनायाः
nṛmādanāyāḥ |
नृमादनयोः
nṛmādanayoḥ |
नृमादनानाम्
nṛmādanānām |
Locative |
नृमादनायाम्
nṛmādanāyām |
नृमादनयोः
nṛmādanayoḥ |
नृमादनासु
nṛmādanāsu |