Sanskrit tools

Sanskrit declension


Declension of नृमादना nṛmādanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृमादना nṛmādanā
नृमादने nṛmādane
नृमादनाः nṛmādanāḥ
Vocative नृमादने nṛmādane
नृमादने nṛmādane
नृमादनाः nṛmādanāḥ
Accusative नृमादनाम् nṛmādanām
नृमादने nṛmādane
नृमादनाः nṛmādanāḥ
Instrumental नृमादनया nṛmādanayā
नृमादनाभ्याम् nṛmādanābhyām
नृमादनाभिः nṛmādanābhiḥ
Dative नृमादनायै nṛmādanāyai
नृमादनाभ्याम् nṛmādanābhyām
नृमादनाभ्यः nṛmādanābhyaḥ
Ablative नृमादनायाः nṛmādanāyāḥ
नृमादनाभ्याम् nṛmādanābhyām
नृमादनाभ्यः nṛmādanābhyaḥ
Genitive नृमादनायाः nṛmādanāyāḥ
नृमादनयोः nṛmādanayoḥ
नृमादनानाम् nṛmādanānām
Locative नृमादनायाम् nṛmādanāyām
नृमादनयोः nṛmādanayoḥ
नृमादनासु nṛmādanāsu