Singular | Dual | Plural | |
Nominativo |
नृमादना
nṛmādanā |
नृमादने
nṛmādane |
नृमादनाः
nṛmādanāḥ |
Vocativo |
नृमादने
nṛmādane |
नृमादने
nṛmādane |
नृमादनाः
nṛmādanāḥ |
Acusativo |
नृमादनाम्
nṛmādanām |
नृमादने
nṛmādane |
नृमादनाः
nṛmādanāḥ |
Instrumental |
नृमादनया
nṛmādanayā |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनाभिः
nṛmādanābhiḥ |
Dativo |
नृमादनायै
nṛmādanāyai |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनाभ्यः
nṛmādanābhyaḥ |
Ablativo |
नृमादनायाः
nṛmādanāyāḥ |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनाभ्यः
nṛmādanābhyaḥ |
Genitivo |
नृमादनायाः
nṛmādanāyāḥ |
नृमादनयोः
nṛmādanayoḥ |
नृमादनानाम्
nṛmādanānām |
Locativo |
नृमादनायाम्
nṛmādanāyām |
नृमादनयोः
nṛmādanayoḥ |
नृमादनासु
nṛmādanāsu |