Sanskrit tools

Sanskrit declension


Declension of नृमादन nṛmādana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृमादनम् nṛmādanam
नृमादने nṛmādane
नृमादनानि nṛmādanāni
Vocative नृमादन nṛmādana
नृमादने nṛmādane
नृमादनानि nṛmādanāni
Accusative नृमादनम् nṛmādanam
नृमादने nṛmādane
नृमादनानि nṛmādanāni
Instrumental नृमादनेन nṛmādanena
नृमादनाभ्याम् nṛmādanābhyām
नृमादनैः nṛmādanaiḥ
Dative नृमादनाय nṛmādanāya
नृमादनाभ्याम् nṛmādanābhyām
नृमादनेभ्यः nṛmādanebhyaḥ
Ablative नृमादनात् nṛmādanāt
नृमादनाभ्याम् nṛmādanābhyām
नृमादनेभ्यः nṛmādanebhyaḥ
Genitive नृमादनस्य nṛmādanasya
नृमादनयोः nṛmādanayoḥ
नृमादनानाम् nṛmādanānām
Locative नृमादने nṛmādane
नृमादनयोः nṛmādanayoḥ
नृमादनेषु nṛmādaneṣu