Singular | Dual | Plural | |
Nominativo |
नृमादनम्
nṛmādanam |
नृमादने
nṛmādane |
नृमादनानि
nṛmādanāni |
Vocativo |
नृमादन
nṛmādana |
नृमादने
nṛmādane |
नृमादनानि
nṛmādanāni |
Acusativo |
नृमादनम्
nṛmādanam |
नृमादने
nṛmādane |
नृमादनानि
nṛmādanāni |
Instrumental |
नृमादनेन
nṛmādanena |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनैः
nṛmādanaiḥ |
Dativo |
नृमादनाय
nṛmādanāya |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनेभ्यः
nṛmādanebhyaḥ |
Ablativo |
नृमादनात्
nṛmādanāt |
नृमादनाभ्याम्
nṛmādanābhyām |
नृमादनेभ्यः
nṛmādanebhyaḥ |
Genitivo |
नृमादनस्य
nṛmādanasya |
नृमादनयोः
nṛmādanayoḥ |
नृमादनानाम्
nṛmādanānām |
Locativo |
नृमादने
nṛmādane |
नृमादनयोः
nṛmādanayoḥ |
नृमादनेषु
nṛmādaneṣu |