Singular | Dual | Plural | |
Nominative |
नृमेधः
nṛmedhaḥ |
नृमेधौ
nṛmedhau |
नृमेधाः
nṛmedhāḥ |
Vocative |
नृमेध
nṛmedha |
नृमेधौ
nṛmedhau |
नृमेधाः
nṛmedhāḥ |
Accusative |
नृमेधम्
nṛmedham |
नृमेधौ
nṛmedhau |
नृमेधान्
nṛmedhān |
Instrumental |
नृमेधेन
nṛmedhena |
नृमेधाभ्याम्
nṛmedhābhyām |
नृमेधैः
nṛmedhaiḥ |
Dative |
नृमेधाय
nṛmedhāya |
नृमेधाभ्याम्
nṛmedhābhyām |
नृमेधेभ्यः
nṛmedhebhyaḥ |
Ablative |
नृमेधात्
nṛmedhāt |
नृमेधाभ्याम्
nṛmedhābhyām |
नृमेधेभ्यः
nṛmedhebhyaḥ |
Genitive |
नृमेधस्य
nṛmedhasya |
नृमेधयोः
nṛmedhayoḥ |
नृमेधानाम्
nṛmedhānām |
Locative |
नृमेधे
nṛmedhe |
नृमेधयोः
nṛmedhayoḥ |
नृमेधेषु
nṛmedheṣu |