Singular | Dual | Plural | |
Nominativo |
नृमेधः
nṛmedhaḥ |
नृमेधौ
nṛmedhau |
नृमेधाः
nṛmedhāḥ |
Vocativo |
नृमेध
nṛmedha |
नृमेधौ
nṛmedhau |
नृमेधाः
nṛmedhāḥ |
Acusativo |
नृमेधम्
nṛmedham |
नृमेधौ
nṛmedhau |
नृमेधान्
nṛmedhān |
Instrumental |
नृमेधेन
nṛmedhena |
नृमेधाभ्याम्
nṛmedhābhyām |
नृमेधैः
nṛmedhaiḥ |
Dativo |
नृमेधाय
nṛmedhāya |
नृमेधाभ्याम्
nṛmedhābhyām |
नृमेधेभ्यः
nṛmedhebhyaḥ |
Ablativo |
नृमेधात्
nṛmedhāt |
नृमेधाभ्याम्
nṛmedhābhyām |
नृमेधेभ्यः
nṛmedhebhyaḥ |
Genitivo |
नृमेधस्य
nṛmedhasya |
नृमेधयोः
nṛmedhayoḥ |
नृमेधानाम्
nṛmedhānām |
Locativo |
नृमेधे
nṛmedhe |
नृमेधयोः
nṛmedhayoḥ |
नृमेधेषु
nṛmedheṣu |