Sanskrit tools

Sanskrit declension


Declension of नृयज्ञ nṛyajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नृयज्ञः nṛyajñaḥ
नृयज्ञौ nṛyajñau
नृयज्ञाः nṛyajñāḥ
Vocative नृयज्ञ nṛyajña
नृयज्ञौ nṛyajñau
नृयज्ञाः nṛyajñāḥ
Accusative नृयज्ञम् nṛyajñam
नृयज्ञौ nṛyajñau
नृयज्ञान् nṛyajñān
Instrumental नृयज्ञेन nṛyajñena
नृयज्ञाभ्याम् nṛyajñābhyām
नृयज्ञैः nṛyajñaiḥ
Dative नृयज्ञाय nṛyajñāya
नृयज्ञाभ्याम् nṛyajñābhyām
नृयज्ञेभ्यः nṛyajñebhyaḥ
Ablative नृयज्ञात् nṛyajñāt
नृयज्ञाभ्याम् nṛyajñābhyām
नृयज्ञेभ्यः nṛyajñebhyaḥ
Genitive नृयज्ञस्य nṛyajñasya
नृयज्ञयोः nṛyajñayoḥ
नृयज्ञानाम् nṛyajñānām
Locative नृयज्ञे nṛyajñe
नृयज्ञयोः nṛyajñayoḥ
नृयज्ञेषु nṛyajñeṣu