Singular | Dual | Plural | |
Nominativo |
नृयज्ञः
nṛyajñaḥ |
नृयज्ञौ
nṛyajñau |
नृयज्ञाः
nṛyajñāḥ |
Vocativo |
नृयज्ञ
nṛyajña |
नृयज्ञौ
nṛyajñau |
नृयज्ञाः
nṛyajñāḥ |
Acusativo |
नृयज्ञम्
nṛyajñam |
नृयज्ञौ
nṛyajñau |
नृयज्ञान्
nṛyajñān |
Instrumental |
नृयज्ञेन
nṛyajñena |
नृयज्ञाभ्याम्
nṛyajñābhyām |
नृयज्ञैः
nṛyajñaiḥ |
Dativo |
नृयज्ञाय
nṛyajñāya |
नृयज्ञाभ्याम्
nṛyajñābhyām |
नृयज्ञेभ्यः
nṛyajñebhyaḥ |
Ablativo |
नृयज्ञात्
nṛyajñāt |
नृयज्ञाभ्याम्
nṛyajñābhyām |
नृयज्ञेभ्यः
nṛyajñebhyaḥ |
Genitivo |
नृयज्ञस्य
nṛyajñasya |
नृयज्ञयोः
nṛyajñayoḥ |
नृयज्ञानाम्
nṛyajñānām |
Locativo |
नृयज्ञे
nṛyajñe |
नृयज्ञयोः
nṛyajñayoḥ |
नृयज्ञेषु
nṛyajñeṣu |