| Singular | Dual | Plural |
Nominative |
नृलोकपालः
nṛlokapālaḥ
|
नृलोकपालौ
nṛlokapālau
|
नृलोकपालाः
nṛlokapālāḥ
|
Vocative |
नृलोकपाल
nṛlokapāla
|
नृलोकपालौ
nṛlokapālau
|
नृलोकपालाः
nṛlokapālāḥ
|
Accusative |
नृलोकपालम्
nṛlokapālam
|
नृलोकपालौ
nṛlokapālau
|
नृलोकपालान्
nṛlokapālān
|
Instrumental |
नृलोकपालेन
nṛlokapālena
|
नृलोकपालाभ्याम्
nṛlokapālābhyām
|
नृलोकपालैः
nṛlokapālaiḥ
|
Dative |
नृलोकपालाय
nṛlokapālāya
|
नृलोकपालाभ्याम्
nṛlokapālābhyām
|
नृलोकपालेभ्यः
nṛlokapālebhyaḥ
|
Ablative |
नृलोकपालात्
nṛlokapālāt
|
नृलोकपालाभ्याम्
nṛlokapālābhyām
|
नृलोकपालेभ्यः
nṛlokapālebhyaḥ
|
Genitive |
नृलोकपालस्य
nṛlokapālasya
|
नृलोकपालयोः
nṛlokapālayoḥ
|
नृलोकपालानाम्
nṛlokapālānām
|
Locative |
नृलोकपाले
nṛlokapāle
|
नृलोकपालयोः
nṛlokapālayoḥ
|
नृलोकपालेषु
nṛlokapāleṣu
|