| Singular | Dual | Plural |
Nominativo |
नृलोकपालः
nṛlokapālaḥ
|
नृलोकपालौ
nṛlokapālau
|
नृलोकपालाः
nṛlokapālāḥ
|
Vocativo |
नृलोकपाल
nṛlokapāla
|
नृलोकपालौ
nṛlokapālau
|
नृलोकपालाः
nṛlokapālāḥ
|
Acusativo |
नृलोकपालम्
nṛlokapālam
|
नृलोकपालौ
nṛlokapālau
|
नृलोकपालान्
nṛlokapālān
|
Instrumental |
नृलोकपालेन
nṛlokapālena
|
नृलोकपालाभ्याम्
nṛlokapālābhyām
|
नृलोकपालैः
nṛlokapālaiḥ
|
Dativo |
नृलोकपालाय
nṛlokapālāya
|
नृलोकपालाभ्याम्
nṛlokapālābhyām
|
नृलोकपालेभ्यः
nṛlokapālebhyaḥ
|
Ablativo |
नृलोकपालात्
nṛlokapālāt
|
नृलोकपालाभ्याम्
nṛlokapālābhyām
|
नृलोकपालेभ्यः
nṛlokapālebhyaḥ
|
Genitivo |
नृलोकपालस्य
nṛlokapālasya
|
नृलोकपालयोः
nṛlokapālayoḥ
|
नृलोकपालानाम्
nṛlokapālānām
|
Locativo |
नृलोकपाले
nṛlokapāle
|
नृलोकपालयोः
nṛlokapālayoḥ
|
नृलोकपालेषु
nṛlokapāleṣu
|